Sri Nrsimha Kavacha Stotram (Vedic Chants)

Vraja Sundari
By Vraja Sundari 2.3k Views Add a Comment 2 Min Read

One can protect oneself from all kinds of Spiritual and Material dangers by hearing and chanting this stotra mentioned in Brahmanda purana. The phalashruthi of this stotram mentions that one can get rid of all kinds of fear by reciting this prayer which was originally chanted by the great devotee Prahlada Maharaja.

narasimha-kavacaṁ vakṣye
prahlādenoditaṁ purā
sarva-rakṣā-karaṁ puṇyaṁ
sarvopadrava-nāśanam

sarva-sampat-karaṁ caiva
svarga-mokṣa-pradāyakam
dhyātvā nṛsiṁhaṁ deveśaṁ
hema-siṁhāsana-sthitam

vivṛtāsyaṁ tri-nayanaṁ
śarad-indu-sama-prabham
lakṣmyāliṅgita-vāmāṅgam
vibhūtibhir upāśritam

catur-bhujaṁ komalāṅgaṁ
svarṇa-kuṇḍala-śobhitam
śriyāsu-śobhitoraskaṁ
ratna-keyūra-mudritam

tapta-kāncana-sankāśaṁ
pīta-nirmala-vāsasam
indrādi-sura-mauliṣṭha
sphuran māṇikya-dīptibhiḥ

virājita-pada-dvandvaṁ
śaṅkha-cakrādi-hetibhiḥ
garutmatā chavinayāt
stūyamānam mudānvitam

sva-hṛt-kamala-saṁvāsaṁ
kṛtvā tu kavacaṁ pathet
nṛsiṁho me śirah pātu
loka-raksātma-sambhavah

sarvago ’pi stambha-vāsaḥ
phālaṁ me rakṣatu dhvanim
nṛsiṁho me dṛśau pātu
soma-sūryāgni-locanaḥ

smṛtiṁ me pātu nṛhariḥ
muni-varya-stuti-priyaḥ
nāsāṁ me siṁha-nāśas tu
mukhaṁ lakṣmī-mukha-priyaḥ

sarva-vidyādhipaḥ pātu
nṛsiṁho rasanām mama
vaktraṁ pātv indu-vadanaḥ
sadā prahlāda-vanditaḥ

nṛsiṁhah pātu me kaṇṭhaṁ
skandhau bhū-bharaṇānta-kṛt
divyāstra-śobhita-bhujo
nṛsiṁhaḥ pātu me bhujau

karau me deva-varado
nṛsiṁhaḥ pātu sarvataḥ
hṛdayaṁ yogi-sādhyaś ca
nivāsaṁ pātu me hariḥ

madhyaṁ pātu hiraṇyāksa
vakṣaḥ-kukṣi-vidāraṇaḥ
nābhiṁ me pātu nṛhariḥ
sva-nābhi-brahma-saṁstutaḥ

brahmāṇḍa-koṭayaḥ kaṭyāṁ
yasyāsau pātu me kaṭim
guhyaṁ me pātu guhyānāṁ
mantrāṇām guhya-rūpa-dhṛk

ūrū manobhavaḥ pātu
jānunī nara-rūpa-dhṛk
jaṅghe pātu dharā-bhāra
hartā yo ’sau nṛ-keśarī

sura-rājya-pradaḥ pātu
pādau me nṛharīśvaraḥ
sahasra-śīrṣā-puruṣaḥ
pātu me sarvaśas tanum

mahograḥ pūrvataḥ pātu
mahā-vīrāgrajo ’gnitaḥ
mahā-viṣṇuḥ dakṣiṇe tu
mahā-jvālas tu nairṛtau

paścime pātu sarveśo
diśi me sarvatomukhaḥ
nṛsiṁhaḥ pātu vāyavyāṁ
saumyāṁ bheeṣaṇa-vigrahaḥ

īśānyāṁ pātu bhadro me
sarva-maṅgala-dāyakaḥ
saṁsāra-bhayadaḥ pātu
mṛtyor mṛtyur nṛ-keśarī

idaṁ nṛsiṁha-kavacaṁ
prahlāda-mukha-maṅḍitam
bhaktimān yaḥ paṭhennityam
sarva-pāpaiḥ pramucyate

putravān dhanavān loke
dīrghāyur upajāyate
yaṁ yaṁ kāmayate kāmaṁ
taṁ taṁ prāpnoty asaṁśayam

sarvatra jayam āpnoti
sarvatra vijayī bhavet
bhūmy antarīkṣa-divyānāṁ
grahānāṁ vinivāraṇam

vṛścikoraga-sambhūta
viṣāpaharaṇaṁ param
brahma-rākṣasa-yakṣāṇāṁ
dūrotsāraṇa-kāraṇam

bhūrje vā tālapatre vā
kavacaṁ likhitaṁ śubham
kara-mūle dhṛtaṁ yena
sidhyeyuḥ karma-siddhayaḥ

devāsura-manuṣyeṣu
svaṁ svaṁ eva jayaṁ labhet
eka-sandhyaṁ tri-sandhyaṁ
vā yaḥ paṭhen niyato naraḥ

sarva-maṅgala-māṅgalyaṁ
bhuktiṁ muktiṁ ca vindati
dvā-triṁśati-sahasrāṇi
paṭhechhuddhātmabhir nribhih

kavacasyāsya mantrasya
mantra-siddhiḥ prajāyate
anena mantra-rājena
kṛtvā bhasmābhi maṅtraṇam

tilakaṁ bibhriyād yas tu
tasya gṛaha-bhayaṁ haret
tri-vāraṁ japamānas tu
dattaṁ vāryābhimantrya ca

prāśaye dyam naram mantraṁ
nṛsiṁha-dhyānamācaret
tasya rogāḥ praṇaśyanti
ye ca syuḥ kukṣi-sambhavāḥ

kimatra bahunoktena
nṛsimha sadṛśo bhavet
manasā cintitam yattu
sa tacchāpnotya samśayaṁ

garjantaṁ garjayantam nija-bhuja-patalaṁ sphoṭayantaṁ hatantaṁ
dipyantaṁ tāpayantaṁ divi bhuvi ditijaṁ kṣepayantam kṣipantam
krandantaṁ roṣayantaṁ diśi diśi satataṁ saṁharantaṁ bharantaṁ
vīkṣantaṁ ghūrṇayantaṁ kara-nikara-śataiḥ divya-siṁhaṁ namāmi

iti śrī-brahmāṇḍa-purāṇe prahlādoktaṁ
śrī-nṛsiṁha-kavacaṁ sampūrṇam.

Share This Article
Follow:
Vraja Sundari Sewjugath has been a practitioner of Bhakti Yoga since 2012. She is an Editor at The Vaisnava Online Magazine, regularly engages in devotional service and is well known for her narrations on the Hare Krishna Community Radio. Formerly from South Africa, she has graduated with honours in Biochemistry and is a Math and Science educator in New Zealand. Her love for dance and artistic talents engage her in exploring new avenues to encourage the youth in Krishna Consciousness. She is open and enjoys sharing her knowledge and love for Radha Shyamasundara and her experiences with everyone she meets.
Leave a comment