108 of the most important slokas from the Bhagavad-gita As It Is
This is the list of 108 of the most important slokas from…
BG Ch 10 – The Opulence of the Absolute (31 – 42)
TEXT 31 pavanaḥ pavatām asmirāmaḥ śastra-bhṛtām ahamjhaṣāṇāṁ makaraś cāsmisrotasām asmi jāhnavī SYNONYMSpavanaḥ—the…
7. Show me God, only then will I believe?
Most of us can’t even meet the President of a small country…
6. Does God sustain all living beings?
Yes, it’s God’s will that the variety of people and animals exist.…
5. Does the Bhagavad-Gita state that those who don’t follow it go to hell?
No.One of the differences between the Bhagavad-Gita and the Non-Vedic scriptures is…
4. What is the history of the Bhagavad-Gita?
Unlike the non-Vedic scriptures (scriptures from outside India), the Bhagavad-Gita, is not…
Getting To Know The Town of 45 Verses | Part 1
This article will concatenate the left half of this map. I have…
BG Ch 10 – The Opulence of the Absolute (21 – 30)
TEXT 21 ādityānām ahaṁ viṣṇurjyotiṣāṁ ravir aṁśumānmarīcir marutām asminakṣatrāṇām ahaṁ śaśī SYNONYMSādityānām—of…
BG Ch 10 – The Opulence of the Absolute (11 – 20)
TEXT 11 teṣām evānukampārthamaham ajñāna-jaṁ tamaḥnāśayāmy ātma-bhāva-sthojñāna-dīpena bhāsvatā SYNONYMSteṣām—for them; eva—certainly; anukampā-artham—to…
BG Ch 10 – The Opulence of the Absolute (1 – 10)
TEXT 1 śrī-bhagavān uvācabhūya eva mahā-bāhośṛṇu me paramaṁ vacaḥyat te 'haṁ prīyamāṇāyavakṣyāmi…
BG Ch 9 – The Most Confidential Knowledge (21 – 34)
TEXT 21 te taṁ bhuktvā svarga-lokaṁ viśālaṁkṣīṇe puṇye martya-lokaṁ viśantievaṁ trayī-dharmam anuprapannāgatāgataṁ…
BG Ch 9 – The Most Confidential Knowledge (11 – 20)
TEXT 11 avajānanti māṁ mūḍhāmānuṣīṁ tanum āśritamparaṁ bhāvam ajānantomama bhūta-maheśvaram SYNONYMSavajānanti—deride; mām—Me;…
BG Ch 9 – The Most Confidential Knowledge (1 – 10)
TEXT 1 śrī-bhagavān uvācaidaṁ tu te guhyatamaṁpravakṣyāmy anasūyavejñānaṁ vijñāna-sahitaṁyaj jñātvā mokṣyase 'śubhāt…
BG Ch 8 – Attaining the Supreme (21 – 28)
TEXT 21 avyakto 'kṣara ity uktastam āhuḥ paramāṁ gatimyaṁ prāpya na nivartantetad…
BG Ch 8 – Attaining the Supreme (11 – 20)
TEXT 11 yad akṣaraṁ veda-vido vadantiviśanti yad yatayo vīta-rāgāḥyad icchanto brahmacaryaṁ carantitat…
BG Ch 8 – Attaining the Supreme (1 – 10)
TEXT 1 arjuna uvācakiṁ tad brahma kim adhyātmaṁkiṁ karma puruṣottamaadhibhūtaṁ ca kiṁ…
BG Ch 7 – Knowledge of the Absolute (21 – 30)
TEXT 21 yo yo yāṁ yāṁ tanuṁ bhaktaḥśraddhayārcitum icchatitasya tasyācalāṁ śraddhāṁtām eva…
BG Ch 7 – Knowledge of the Absolute (11 – 20)
TEXT 11 balaṁ balavatāṁ cāhaṁkāma-rāga-vivarjitamdharmāviruddho bhūteṣukāmo 'smi bharatarṣabha SYNONYMSbalam—strength; bala-vatām—of the strong;…