BG Ch 7 – Knowledge of the Absolute (1 – 10)
TEXT 1 śrī-bhagavān uvācamayy āsakta-manāḥ pārthayogaṁ yuñjan mad-āśrayaḥasaṁśayaṁ samagraṁ māṁyathā jñāsyasi tac…
Nine Processes of Devotional Service
Srimad Bhagavatam, Canto 7, Chapter 5TEXTS 23-24 śrī-prahrāda uvācaśravaṇaṁ kīrtanaṁ viṣṇoḥsmaraṇaṁ pāda-sevanamarcanaṁ…
BG Ch 6 – Dhyāna-yoga (37 – 47)
TEXT 37 arjuna uvācaayatiḥ śraddhayopetoyogāc calita-mānasaḥaprāpya yoga-saṁsiddhiṁkāṁ gatiṁ kṛṣṇa gacchati SYNONYMSarjunaḥ uvāca—Arjuna…
BG Ch 6 – Dhyāna-yoga (11 – 23)
TEXTS 11-12 śucau deśe pratiṣṭhāpyasthiram āsanam ātmanaḥnāty-ucchritaṁ nāti-nīcaṁcailājina-kuśottaram tatraikāgraṁ manaḥ kṛtvāyata-cittendriya-kriyaḥupaviśyāsane yuñjyādyogam…
BG Ch 6 – Dhyāna-yoga (1 – 10)
TEXT 1 śrī-bhagavān uvācaanāśritaḥ karma-phalaṁkāryaṁ karma karoti yaḥsa sannyāsī ca yogī cana…
BG Ch 5 – Karma-yoga – Action in Kṛṣṇa Consciousness (21 – 29)
TEXT 21 bāhya-sparśeṣv asaktātmāvindaty ātmani yat sukhamsa brahma-yoga-yuktātmāsukham akṣayam aśnute SYNONYMSbāhya-sparśeṣu—in external…
BG Ch 5 – Karma-yoga – Action in Kṛṣṇa Consciousness (11 – 20)
TEXT 11 kāyena manasā buddhyākevalair indriyair apiyoginaḥ karma kurvantisaṅgaṁ tyaktvātma-śuddhaye SYNONYMSkāyena—with the…
BG Ch 5 – Karma-yoga – Action in Kṛṣṇa Consciousness (1 – 10)
TEXT 1 arjuna uvācasannyāsaṁ karmaṇāṁ kṛṣṇapunar yogaṁ ca śaṁsasiyac chreya etayor ekaṁtan…
BG Ch 4 – Transcendental Knowledge (31 – 42)
TEXT 31 nāyaṁ loko 'sty ayajñasyakuto 'nyaḥ kuru-sattama SYNONYMSna—never; ayam—this; lokaḥ—planet; asti—there…
BG Ch 4 – Transcendental Knowledge (21 – 30)
TEXT 21 nirāśīr yata-cittātmātyakta-sarva-parigrahaḥśārīraṁ kevalaṁ karmakurvan nāpnoti kilbiṣam SYNONYMSnirāśīḥ—without desire for the…
BG Ch 4 – Transcendental Knowledge (11 – 20)
TEXT 11 ye yathā māṁ prapadyantetāṁs tathaiva bhajāmy ahammama vartmānuvartantemanuṣyāḥ pārtha sarvaśaḥ…
BG Ch 4 – Transcendental Knowledge (1 – 10)
TEXT 1 śrī-bhagavān uvācaimaṁ vivasvate yogaṁproktavān aham avyayamvivasvān manave prāhamanur ikṣvākave 'bravīt…
BG Ch 3 – Karma Yoga (32 – 43)
TEXT 32 ye tv etad abhyasūyantonānutiṣṭhanti me matamsarva-jñāna-vimūḍhāṁs tānviddhi naṣṭān acetasaḥ SYNONYMSye—those;…
BG Ch 3 – Karma Yoga (21 – 31)
TEXT 21 yad yad ācarati śreṣṭhastat tad evetaro janaḥsa yat pramāṇaṁ kurutelokas…
BG Ch 3 – Karma Yoga (11 – 20)
TEXT 11 devān bhāvayatānenate devā bhāvayantu vaḥparasparaṁ bhāvayantaḥśreyaḥ param avāpsyatha SYNONYMSdevān—demigods; bhāvayatā—having…
BG Ch 3 – Karma Yoga (1 – 10)
TEXT 1 arjuna uvācajyāyasī cet karmaṇas tematā buddhir janārdanatat kiṁ karmaṇi ghore…
BG Ch 2 – Contents of the Gītā Summarized (61 – 72)
TEXT 61 tāni sarvāṇi saṁyamyayukta āsīta mat-paraḥvaśe hi yasyendriyāṇitasya prajñā pratiṣṭhitā SYNONYMStāni—those…
BG Ch 2 – Contents of the Gītā Summarized (51 – 60)
TEXT 51 karma-jaṁ buddhi-yuktā hiphalaṁ tyaktvā manīṣiṇaḥjanma-bandha-vinirmuktāḥpadaṁ gacchanty anāmayam SYNONYMSkarma-jam—due to fruitive…