BG Ch 4 – Transcendental Knowledge (31 – 42)
TEXT 31 nāyaṁ loko 'sty ayajñasyakuto 'nyaḥ kuru-sattama SYNONYMSna—never; ayam—this; lokaḥ—planet; asti—there…
BG Ch 4 – Transcendental Knowledge (21 – 30)
TEXT 21 nirāśīr yata-cittātmātyakta-sarva-parigrahaḥśārīraṁ kevalaṁ karmakurvan nāpnoti kilbiṣam SYNONYMSnirāśīḥ—without desire for the…
BG Ch 4 – Transcendental Knowledge (11 – 20)
TEXT 11 ye yathā māṁ prapadyantetāṁs tathaiva bhajāmy ahammama vartmānuvartantemanuṣyāḥ pārtha sarvaśaḥ…
BG Ch 4 – Transcendental Knowledge (1 – 10)
TEXT 1 śrī-bhagavān uvācaimaṁ vivasvate yogaṁproktavān aham avyayamvivasvān manave prāhamanur ikṣvākave 'bravīt…