BG Ch 10 – The Opulence of the Absolute (21 – 30)
TEXT 21 ādityānām ahaṁ viṣṇurjyotiṣāṁ ravir aṁśumānmarīcir marutām asminakṣatrāṇām ahaṁ śaśī SYNONYMSādityānām—of…
BG Ch 10 – The Opulence of the Absolute (11 – 20)
TEXT 11 teṣām evānukampārthamaham ajñāna-jaṁ tamaḥnāśayāmy ātma-bhāva-sthojñāna-dīpena bhāsvatā SYNONYMSteṣām—for them; eva—certainly; anukampā-artham—to…
BG Ch 10 – The Opulence of the Absolute (1 – 10)
TEXT 1 śrī-bhagavān uvācabhūya eva mahā-bāhośṛṇu me paramaṁ vacaḥyat te 'haṁ prīyamāṇāyavakṣyāmi…
KB 8 – Vision of the Universal Form
After this incident, Vasudeva asked his family priest, Garga Muni, to visit…
KB 7 – The Salvation of Tṛṇāvarta
The Supreme Personality of Godhead, Lord Kṛṣṇa, is always full with six…
KB 6 – Pūtanā Killed
While Nanda Mahārāja was returning home, he considered Vasudeva’s warning that there…
KB 9 – Mother Yaśodā Binds Lord Kṛṣṇa
Once upon a time, seeing that her maidservant was engaged in different…
BG Ch 9 – The Most Confidential Knowledge (21 – 34)
TEXT 21 te taṁ bhuktvā svarga-lokaṁ viśālaṁkṣīṇe puṇye martya-lokaṁ viśantievaṁ trayī-dharmam anuprapannāgatāgataṁ…
The Gopīs’ Songs of Separation (Gopi Gita)
This chapter relates how the gopīs, overwhelmed by feelings of separation from…
BG Ch 9 – The Most Confidential Knowledge (11 – 20)
TEXT 11 avajānanti māṁ mūḍhāmānuṣīṁ tanum āśritamparaṁ bhāvam ajānantomama bhūta-maheśvaram SYNONYMSavajānanti—deride; mām—Me;…
BG Ch 9 – The Most Confidential Knowledge (1 – 10)
TEXT 1 śrī-bhagavān uvācaidaṁ tu te guhyatamaṁpravakṣyāmy anasūyavejñānaṁ vijñāna-sahitaṁyaj jñātvā mokṣyase 'śubhāt…
BG Ch 8 – Attaining the Supreme (21 – 28)
TEXT 21 avyakto 'kṣara ity uktastam āhuḥ paramāṁ gatimyaṁ prāpya na nivartantetad…
BG Ch 8 – Attaining the Supreme (11 – 20)
TEXT 11 yad akṣaraṁ veda-vido vadantiviśanti yad yatayo vīta-rāgāḥyad icchanto brahmacaryaṁ carantitat…
BG Ch 8 – Attaining the Supreme (1 – 10)
TEXT 1 arjuna uvācakiṁ tad brahma kim adhyātmaṁkiṁ karma puruṣottamaadhibhūtaṁ ca kiṁ…
KB 5 – The Meeting of Nanda and Vasudeva
Although Kṛṣṇa was the real son of Vasudeva and Devakī, because of…
KB 4 – Kamsa Begins His Persecutions
After Vasudeva adjusted things as they had been before he carried Kṛṣṇa…