TEXT 19 sa ghoṣo dhārtarāṣṭrāṇāṁhṛdayāni vyadārayatnabhaś ca pṛthivīṁ caivatumulo 'bhyanunādayan SYNONYMSsaḥ—that; ghoṣaḥ—vibration; dhārtarāṣṭrāṇām—of the sons of Dhṛtarāṣṭra; hṛdayāni—hearts; vyadārayat—shattered; nabhaḥ—the…
TEXT 20 atha vyavasthitān dṛṣṭvādhārtarāṣṭrān kapi-dhvajaḥpravṛtte śastra-sampātedhanur udyamya pāṇḍavaḥhṛṣīkeśaṁ tadā vākyamidam āha mahī-pate SYNONYMSatha—thereupon; vyavasthitān—situated; dṛṣṭvā—looking upon; dhārtarāṣṭrān—the sons of…
Sign in to your account